B 394-53 Śivamānasīpūjā

Manuscript culture infobox

Filmed in: B 394/53
Title: Śivamānasīpūjā
Dimensions: 17 x 7.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/198
Remarks:

Reel No. B 394/53

Inventory No. 66242

Title Śivamānasapūjā

Remarks

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 7.9 cm

Binding Hole

Folios 2

Lines per Folio 5

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/198

Manuscript Features

Although the colophon is not copied, the text is complete.

Excerpts

Complete transcript

śrīgaṇeśāya namaḥ ||    ||

ratnai[ḥ] kalpitam āsanaṃ himajalai[ḥ] snānaṃ ca divyāṃbaraṃ
nānāratnavibhūṣitā(!) mṛgamadāmodārcitaṃ caṃdanaṃ ||
jātīcaṃpakamallikāvikaśitaṃ puṣpaṃ ca dhūpaṃ tathā
dīpaṃ deva dayānidhe tava kṛte saṃkalpitaṃ svīkuru || 1 ||

saurvarṇe navaratnakhaṇḍaracite pātre [ʼ]mṛtaṃ pānakaṃ
bhakṣyaṃ paṃcavidhaṃ payodadhighṛtaṃ raṃbhāphalaṃ pāyasaṃ ||
sālyannaṃ vidhibhuktamaṃ suruciraṃ karpūrakhaṇḍoj[j]valaṃ
tāṃbūlaṃ manasā mayā viracitaṃ (pūṃgaṃ) tuṣatvaṃ śiva || 2 ||

kṣa(!)traṃ cāmarayugmapūravitataṃ cādarśakaṃ marddalaṃ
bherīśaṃkhakahālaveṇuracitaṃ nṛtyaṃ ca gītaṃ tathā ||
sāṣṭāṃgapraṇatistutir bahuvidhā ye(!)tat samastaṃ mayā
saṃkalpena samarpitaṃ tava kṛte saṃtuṣṭaye kalpitaṃ || 3 ||

ātmā tvaṃ girijā mati[ḥ] sahacarā[ḥ] prāṇā[ḥ] sarīraṃ gṛhaṃ
pūjā te viṣayopabhogaracanā samyagsamādhiṣṭhti[ḥ] ||
saṃcārā[ḥ] padayo[ḥ] pradakṣiṇavidhi[s] stotrāṇi sarvā giro
yad yat karma karomi ta⟨ṃ⟩[d] tad akhilaṃ śaṃbhos tavārādhanaṃ || 4 ||

karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādhaṃ ||
vihitam avihitaṃ vā sarvam etat kṣamasva
jaya jaya karuṇābdhe śrīmahādeva śaṃbho (fol. 1–2)

Microfilm Details

Reel No. B 394/53

Date of Filming 13-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 26-01-2011