B 394-53 Śivamānasīpūjā
Manuscript culture infobox
Filmed in: B 394/53
Title: Śivamānasīpūjā
Dimensions: 17 x 7.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/198
Remarks:
Reel No. B 394/53
Inventory No. 66242
Title Śivamānasapūjā
Remarks
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 7.9 cm
Binding Hole
Folios 2
Lines per Folio 5
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/198
Manuscript Features
Although the colophon is not copied, the text is complete.
Excerpts
Complete transcript
śrīgaṇeśāya namaḥ || ||
ratnai[ḥ] kalpitam āsanaṃ himajalai[ḥ] snānaṃ ca divyāṃbaraṃ
nānāratnavibhūṣitā(!) mṛgamadāmodārcitaṃ caṃdanaṃ ||
jātīcaṃpakamallikāvikaśitaṃ puṣpaṃ ca dhūpaṃ tathā
dīpaṃ deva dayānidhe tava kṛte saṃkalpitaṃ svīkuru || 1 ||
saurvarṇe navaratnakhaṇḍaracite pātre [ʼ]mṛtaṃ pānakaṃ
bhakṣyaṃ paṃcavidhaṃ payodadhighṛtaṃ raṃbhāphalaṃ pāyasaṃ ||
sālyannaṃ vidhibhuktamaṃ suruciraṃ karpūrakhaṇḍoj[j]valaṃ
tāṃbūlaṃ manasā mayā viracitaṃ (pūṃgaṃ) tuṣatvaṃ śiva || 2 ||
kṣa(!)traṃ cāmarayugmapūravitataṃ cādarśakaṃ marddalaṃ
bherīśaṃkhakahālaveṇuracitaṃ nṛtyaṃ ca gītaṃ tathā ||
sāṣṭāṃgapraṇatistutir bahuvidhā ye(!)tat samastaṃ mayā
saṃkalpena samarpitaṃ tava kṛte saṃtuṣṭaye kalpitaṃ || 3 ||
ātmā tvaṃ girijā mati[ḥ] sahacarā[ḥ] prāṇā[ḥ] sarīraṃ gṛhaṃ
pūjā te viṣayopabhogaracanā samyagsamādhiṣṭhti[ḥ] ||
saṃcārā[ḥ] padayo[ḥ] pradakṣiṇavidhi[s] stotrāṇi sarvā giro
yad yat karma karomi ta⟨ṃ⟩[d] tad akhilaṃ śaṃbhos tavārādhanaṃ || 4 ||
karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādhaṃ ||
vihitam avihitaṃ vā sarvam etat kṣamasva
jaya jaya karuṇābdhe śrīmahādeva śaṃbho (fol. 1–2)
Microfilm Details
Reel No. B 394/53
Date of Filming 13-02-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 26-01-2011